Declension table of ?dvisauvarṇikā

Deva

FeminineSingularDualPlural
Nominativedvisauvarṇikā dvisauvarṇike dvisauvarṇikāḥ
Vocativedvisauvarṇike dvisauvarṇike dvisauvarṇikāḥ
Accusativedvisauvarṇikām dvisauvarṇike dvisauvarṇikāḥ
Instrumentaldvisauvarṇikayā dvisauvarṇikābhyām dvisauvarṇikābhiḥ
Dativedvisauvarṇikāyai dvisauvarṇikābhyām dvisauvarṇikābhyaḥ
Ablativedvisauvarṇikāyāḥ dvisauvarṇikābhyām dvisauvarṇikābhyaḥ
Genitivedvisauvarṇikāyāḥ dvisauvarṇikayoḥ dvisauvarṇikānām
Locativedvisauvarṇikāyām dvisauvarṇikayoḥ dvisauvarṇikāsu

Adverb -dvisauvarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria