सुबन्तावली ?द्विसप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विसप्ततितमी द्विसप्ततितम्यौ द्विसप्ततितम्यः
सम्बोधनम्द्विसप्ततितमि द्विसप्ततितम्यौ द्विसप्ततितम्यः
द्वितीयाद्विसप्ततितमीम् द्विसप्ततितम्यौ द्विसप्ततितमीः
तृतीयाद्विसप्ततितम्या द्विसप्ततितमीभ्याम् द्विसप्ततितमीभिः
चतुर्थीद्विसप्ततितम्यै द्विसप्ततितमीभ्याम् द्विसप्ततितमीभ्यः
पञ्चमीद्विसप्ततितम्याः द्विसप्ततितमीभ्याम् द्विसप्ततितमीभ्यः
षष्ठीद्विसप्ततितम्याः द्विसप्ततितम्योः द्विसप्ततितमीनाम्
सप्तमीद्विसप्ततितम्याम् द्विसप्ततितम्योः द्विसप्ततितमीषु

समास द्विसप्ततितमि द्विसप्ततितमी

अव्यय ॰द्विसप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria