Declension table of dvisaptatitama

Deva

NeuterSingularDualPlural
Nominativedvisaptatitamam dvisaptatitame dvisaptatitamāni
Vocativedvisaptatitama dvisaptatitame dvisaptatitamāni
Accusativedvisaptatitamam dvisaptatitame dvisaptatitamāni
Instrumentaldvisaptatitamena dvisaptatitamābhyām dvisaptatitamaiḥ
Dativedvisaptatitamāya dvisaptatitamābhyām dvisaptatitamebhyaḥ
Ablativedvisaptatitamāt dvisaptatitamābhyām dvisaptatitamebhyaḥ
Genitivedvisaptatitamasya dvisaptatitamayoḥ dvisaptatitamānām
Locativedvisaptatitame dvisaptatitamayoḥ dvisaptatitameṣu

Compound dvisaptatitama -

Adverb -dvisaptatitamam -dvisaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria