Declension table of dvisaptati

Deva

FeminineSingularDualPlural
Nominativedvisaptatiḥ dvisaptatī dvisaptatayaḥ
Vocativedvisaptate dvisaptatī dvisaptatayaḥ
Accusativedvisaptatim dvisaptatī dvisaptatīḥ
Instrumentaldvisaptatyā dvisaptatibhyām dvisaptatibhiḥ
Dativedvisaptatyai dvisaptataye dvisaptatibhyām dvisaptatibhyaḥ
Ablativedvisaptatyāḥ dvisaptateḥ dvisaptatibhyām dvisaptatibhyaḥ
Genitivedvisaptatyāḥ dvisaptateḥ dvisaptatyoḥ dvisaptatīnām
Locativedvisaptatyām dvisaptatau dvisaptatyoḥ dvisaptatiṣu

Compound dvisaptati -

Adverb -dvisaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria