सुबन्तावली द्विसप्तत

Roma

पुमान्एकद्विबहु
प्रथमाद्विसप्ततः द्विसप्ततौ द्विसप्तताः
सम्बोधनम्द्विसप्तत द्विसप्ततौ द्विसप्तताः
द्वितीयाद्विसप्ततम् द्विसप्ततौ द्विसप्ततान्
तृतीयाद्विसप्ततेन द्विसप्तताभ्याम् द्विसप्ततैः द्विसप्ततेभिः
चतुर्थीद्विसप्तताय द्विसप्तताभ्याम् द्विसप्ततेभ्यः
पञ्चमीद्विसप्ततात् द्विसप्तताभ्याम् द्विसप्ततेभ्यः
षष्ठीद्विसप्ततस्य द्विसप्ततयोः द्विसप्ततानाम्
सप्तमीद्विसप्तते द्विसप्ततयोः द्विसप्ततेषु

समास द्विसप्तत

अव्यय ॰द्विसप्ततम् ॰द्विसप्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria