Declension table of dvisaptata

Deva

MasculineSingularDualPlural
Nominativedvisaptataḥ dvisaptatau dvisaptatāḥ
Vocativedvisaptata dvisaptatau dvisaptatāḥ
Accusativedvisaptatam dvisaptatau dvisaptatān
Instrumentaldvisaptatena dvisaptatābhyām dvisaptataiḥ dvisaptatebhiḥ
Dativedvisaptatāya dvisaptatābhyām dvisaptatebhyaḥ
Ablativedvisaptatāt dvisaptatābhyām dvisaptatebhyaḥ
Genitivedvisaptatasya dvisaptatayoḥ dvisaptatānām
Locativedvisaptate dvisaptatayoḥ dvisaptateṣu

Compound dvisaptata -

Adverb -dvisaptatam -dvisaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria