Declension table of ?dvisaptasaṅkhyākā

Deva

FeminineSingularDualPlural
Nominativedvisaptasaṅkhyākā dvisaptasaṅkhyāke dvisaptasaṅkhyākāḥ
Vocativedvisaptasaṅkhyāke dvisaptasaṅkhyāke dvisaptasaṅkhyākāḥ
Accusativedvisaptasaṅkhyākām dvisaptasaṅkhyāke dvisaptasaṅkhyākāḥ
Instrumentaldvisaptasaṅkhyākayā dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākābhiḥ
Dativedvisaptasaṅkhyākāyai dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākābhyaḥ
Ablativedvisaptasaṅkhyākāyāḥ dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākābhyaḥ
Genitivedvisaptasaṅkhyākāyāḥ dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākānām
Locativedvisaptasaṅkhyākāyām dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākāsu

Adverb -dvisaptasaṅkhyākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria