Declension table of dvisandhānakavi

Deva

MasculineSingularDualPlural
Nominativedvisandhānakaviḥ dvisandhānakavī dvisandhānakavayaḥ
Vocativedvisandhānakave dvisandhānakavī dvisandhānakavayaḥ
Accusativedvisandhānakavim dvisandhānakavī dvisandhānakavīn
Instrumentaldvisandhānakavinā dvisandhānakavibhyām dvisandhānakavibhiḥ
Dativedvisandhānakavaye dvisandhānakavibhyām dvisandhānakavibhyaḥ
Ablativedvisandhānakaveḥ dvisandhānakavibhyām dvisandhānakavibhyaḥ
Genitivedvisandhānakaveḥ dvisandhānakavyoḥ dvisandhānakavīnām
Locativedvisandhānakavau dvisandhānakavyoḥ dvisandhānakaviṣu

Compound dvisandhānakavi -

Adverb -dvisandhānakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria