Declension table of dvisandhānakāvya

Deva

NeuterSingularDualPlural
Nominativedvisandhānakāvyam dvisandhānakāvye dvisandhānakāvyāni
Vocativedvisandhānakāvya dvisandhānakāvye dvisandhānakāvyāni
Accusativedvisandhānakāvyam dvisandhānakāvye dvisandhānakāvyāni
Instrumentaldvisandhānakāvyena dvisandhānakāvyābhyām dvisandhānakāvyaiḥ
Dativedvisandhānakāvyāya dvisandhānakāvyābhyām dvisandhānakāvyebhyaḥ
Ablativedvisandhānakāvyāt dvisandhānakāvyābhyām dvisandhānakāvyebhyaḥ
Genitivedvisandhānakāvyasya dvisandhānakāvyayoḥ dvisandhānakāvyānām
Locativedvisandhānakāvye dvisandhānakāvyayoḥ dvisandhānakāvyeṣu

Compound dvisandhānakāvya -

Adverb -dvisandhānakāvyam -dvisandhānakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria