Declension table of dvisandhānakāvyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvisandhānakāvyam | dvisandhānakāvye | dvisandhānakāvyāni |
Vocative | dvisandhānakāvya | dvisandhānakāvye | dvisandhānakāvyāni |
Accusative | dvisandhānakāvyam | dvisandhānakāvye | dvisandhānakāvyāni |
Instrumental | dvisandhānakāvyena | dvisandhānakāvyābhyām | dvisandhānakāvyaiḥ |
Dative | dvisandhānakāvyāya | dvisandhānakāvyābhyām | dvisandhānakāvyebhyaḥ |
Ablative | dvisandhānakāvyāt | dvisandhānakāvyābhyām | dvisandhānakāvyebhyaḥ |
Genitive | dvisandhānakāvyasya | dvisandhānakāvyayoḥ | dvisandhānakāvyānām |
Locative | dvisandhānakāvye | dvisandhānakāvyayoḥ | dvisandhānakāvyeṣu |