सुबन्तावली ?द्विसमचतुरश्र

Roma

पुमान्एकद्विबहु
प्रथमाद्विसमचतुरश्रः द्विसमचतुरश्रौ द्विसमचतुरश्राः
सम्बोधनम्द्विसमचतुरश्र द्विसमचतुरश्रौ द्विसमचतुरश्राः
द्वितीयाद्विसमचतुरश्रम् द्विसमचतुरश्रौ द्विसमचतुरश्रान्
तृतीयाद्विसमचतुरश्रेण द्विसमचतुरश्राभ्याम् द्विसमचतुरश्रैः द्विसमचतुरश्रेभिः
चतुर्थीद्विसमचतुरश्राय द्विसमचतुरश्राभ्याम् द्विसमचतुरश्रेभ्यः
पञ्चमीद्विसमचतुरश्रात् द्विसमचतुरश्राभ्याम् द्विसमचतुरश्रेभ्यः
षष्ठीद्विसमचतुरश्रस्य द्विसमचतुरश्रयोः द्विसमचतुरश्राणाम्
सप्तमीद्विसमचतुरश्रे द्विसमचतुरश्रयोः द्विसमचतुरश्रेषु

समास द्विसमचतुरश्र

अव्यय ॰द्विसमचतुरश्रम् ॰द्विसमचतुरश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria