Declension table of ?dvisāhasrī

Deva

FeminineSingularDualPlural
Nominativedvisāhasrī dvisāhasryau dvisāhasryaḥ
Vocativedvisāhasri dvisāhasryau dvisāhasryaḥ
Accusativedvisāhasrīm dvisāhasryau dvisāhasrīḥ
Instrumentaldvisāhasryā dvisāhasrībhyām dvisāhasrībhiḥ
Dativedvisāhasryai dvisāhasrībhyām dvisāhasrībhyaḥ
Ablativedvisāhasryāḥ dvisāhasrībhyām dvisāhasrībhyaḥ
Genitivedvisāhasryāḥ dvisāhasryoḥ dvisāhasrīṇām
Locativedvisāhasryām dvisāhasryoḥ dvisāhasrīṣu

Compound dvisāhasri - dvisāhasrī -

Adverb -dvisāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria