Declension table of ?dvisāhasra

Deva

MasculineSingularDualPlural
Nominativedvisāhasraḥ dvisāhasrau dvisāhasrāḥ
Vocativedvisāhasra dvisāhasrau dvisāhasrāḥ
Accusativedvisāhasram dvisāhasrau dvisāhasrān
Instrumentaldvisāhasreṇa dvisāhasrābhyām dvisāhasraiḥ dvisāhasrebhiḥ
Dativedvisāhasrāya dvisāhasrābhyām dvisāhasrebhyaḥ
Ablativedvisāhasrāt dvisāhasrābhyām dvisāhasrebhyaḥ
Genitivedvisāhasrasya dvisāhasrayoḥ dvisāhasrāṇām
Locativedvisāhasre dvisāhasrayoḥ dvisāhasreṣu

Compound dvisāhasra -

Adverb -dvisāhasram -dvisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria