Declension table of ?dvisandhya

Deva

NeuterSingularDualPlural
Nominativedvisandhyam dvisandhye dvisandhyāni
Vocativedvisandhya dvisandhye dvisandhyāni
Accusativedvisandhyam dvisandhye dvisandhyāni
Instrumentaldvisandhyena dvisandhyābhyām dvisandhyaiḥ
Dativedvisandhyāya dvisandhyābhyām dvisandhyebhyaḥ
Ablativedvisandhyāt dvisandhyābhyām dvisandhyebhyaḥ
Genitivedvisandhyasya dvisandhyayoḥ dvisandhyānām
Locativedvisandhye dvisandhyayoḥ dvisandhyeṣu

Compound dvisandhya -

Adverb -dvisandhyam -dvisandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria