Declension table of ?dvirvyūha

Deva

NeuterSingularDualPlural
Nominativedvirvyūham dvirvyūhe dvirvyūhāṇi
Vocativedvirvyūha dvirvyūhe dvirvyūhāṇi
Accusativedvirvyūham dvirvyūhe dvirvyūhāṇi
Instrumentaldvirvyūheṇa dvirvyūhābhyām dvirvyūhaiḥ
Dativedvirvyūhāya dvirvyūhābhyām dvirvyūhebhyaḥ
Ablativedvirvyūhāt dvirvyūhābhyām dvirvyūhebhyaḥ
Genitivedvirvyūhasya dvirvyūhayoḥ dvirvyūhāṇām
Locativedvirvyūhe dvirvyūhayoḥ dvirvyūheṣu

Compound dvirvyūha -

Adverb -dvirvyūham -dvirvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria