Declension table of ?dvirūpatā

Deva

FeminineSingularDualPlural
Nominativedvirūpatā dvirūpate dvirūpatāḥ
Vocativedvirūpate dvirūpate dvirūpatāḥ
Accusativedvirūpatām dvirūpate dvirūpatāḥ
Instrumentaldvirūpatayā dvirūpatābhyām dvirūpatābhiḥ
Dativedvirūpatāyai dvirūpatābhyām dvirūpatābhyaḥ
Ablativedvirūpatāyāḥ dvirūpatābhyām dvirūpatābhyaḥ
Genitivedvirūpatāyāḥ dvirūpatayoḥ dvirūpatānām
Locativedvirūpatāyām dvirūpatayoḥ dvirūpatāsu

Adverb -dvirūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria