Declension table of ?dvirūpakośa

Deva

MasculineSingularDualPlural
Nominativedvirūpakośaḥ dvirūpakośau dvirūpakośāḥ
Vocativedvirūpakośa dvirūpakośau dvirūpakośāḥ
Accusativedvirūpakośam dvirūpakośau dvirūpakośān
Instrumentaldvirūpakośena dvirūpakośābhyām dvirūpakośaiḥ dvirūpakośebhiḥ
Dativedvirūpakośāya dvirūpakośābhyām dvirūpakośebhyaḥ
Ablativedvirūpakośāt dvirūpakośābhyām dvirūpakośebhyaḥ
Genitivedvirūpakośasya dvirūpakośayoḥ dvirūpakośānām
Locativedvirūpakośe dvirūpakośayoḥ dvirūpakośeṣu

Compound dvirūpakośa -

Adverb -dvirūpakośam -dvirūpakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria