Declension table of dvirūpa

Deva

MasculineSingularDualPlural
Nominativedvirūpaḥ dvirūpau dvirūpāḥ
Vocativedvirūpa dvirūpau dvirūpāḥ
Accusativedvirūpam dvirūpau dvirūpān
Instrumentaldvirūpeṇa dvirūpābhyām dvirūpaiḥ dvirūpebhiḥ
Dativedvirūpāya dvirūpābhyām dvirūpebhyaḥ
Ablativedvirūpāt dvirūpābhyām dvirūpebhyaḥ
Genitivedvirūpasya dvirūpayoḥ dvirūpāṇām
Locativedvirūpe dvirūpayoḥ dvirūpeṣu

Compound dvirūpa -

Adverb -dvirūpam -dvirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria