Declension table of ?dvirūḍhā

Deva

FeminineSingularDualPlural
Nominativedvirūḍhā dvirūḍhe dvirūḍhāḥ
Vocativedvirūḍhe dvirūḍhe dvirūḍhāḥ
Accusativedvirūḍhām dvirūḍhe dvirūḍhāḥ
Instrumentaldvirūḍhayā dvirūḍhābhyām dvirūḍhābhiḥ
Dativedvirūḍhāyai dvirūḍhābhyām dvirūḍhābhyaḥ
Ablativedvirūḍhāyāḥ dvirūḍhābhyām dvirūḍhābhyaḥ
Genitivedvirūḍhāyāḥ dvirūḍhayoḥ dvirūḍhānām
Locativedvirūḍhāyām dvirūḍhayoḥ dvirūḍhāsu

Adverb -dvirūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria