सुबन्तावली ?द्विरुक्तिकोश

Roma

पुमान्एकद्विबहु
प्रथमाद्विरुक्तिकोशः द्विरुक्तिकोशौ द्विरुक्तिकोशाः
सम्बोधनम्द्विरुक्तिकोश द्विरुक्तिकोशौ द्विरुक्तिकोशाः
द्वितीयाद्विरुक्तिकोशम् द्विरुक्तिकोशौ द्विरुक्तिकोशान्
तृतीयाद्विरुक्तिकोशेन द्विरुक्तिकोशाभ्याम् द्विरुक्तिकोशैः द्विरुक्तिकोशेभिः
चतुर्थीद्विरुक्तिकोशाय द्विरुक्तिकोशाभ्याम् द्विरुक्तिकोशेभ्यः
पञ्चमीद्विरुक्तिकोशात् द्विरुक्तिकोशाभ्याम् द्विरुक्तिकोशेभ्यः
षष्ठीद्विरुक्तिकोशस्य द्विरुक्तिकोशयोः द्विरुक्तिकोशानाम्
सप्तमीद्विरुक्तिकोशे द्विरुक्तिकोशयोः द्विरुक्तिकोशेषु

समास द्विरुक्तिकोश

अव्यय ॰द्विरुक्तिकोशम् ॰द्विरुक्तिकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria