Declension table of ?dvirukti

Deva

FeminineSingularDualPlural
Nominativedviruktiḥ dviruktī dviruktayaḥ
Vocativedvirukte dviruktī dviruktayaḥ
Accusativedviruktim dviruktī dviruktīḥ
Instrumentaldviruktyā dviruktibhyām dviruktibhiḥ
Dativedviruktyai dviruktaye dviruktibhyām dviruktibhyaḥ
Ablativedviruktyāḥ dvirukteḥ dviruktibhyām dviruktibhyaḥ
Genitivedviruktyāḥ dvirukteḥ dviruktyoḥ dviruktīnām
Locativedviruktyām dviruktau dviruktyoḥ dviruktiṣu

Compound dvirukti -

Adverb -dvirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria