Declension table of dvirukta

Deva

MasculineSingularDualPlural
Nominativedviruktaḥ dviruktau dviruktāḥ
Vocativedvirukta dviruktau dviruktāḥ
Accusativedviruktam dviruktau dviruktān
Instrumentaldviruktena dviruktābhyām dviruktaiḥ dviruktebhiḥ
Dativedviruktāya dviruktābhyām dviruktebhyaḥ
Ablativedviruktāt dviruktābhyām dviruktebhyaḥ
Genitivedviruktasya dviruktayoḥ dviruktānām
Locativedvirukte dviruktayoḥ dvirukteṣu

Compound dvirukta -

Adverb -dviruktam -dviruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria