सुबन्तावली ?द्विरेफगणसङ्कुला

Roma

स्त्रीएकद्विबहु
प्रथमाद्विरेफगणसङ्कुला द्विरेफगणसङ्कुले द्विरेफगणसङ्कुलाः
सम्बोधनम्द्विरेफगणसङ्कुले द्विरेफगणसङ्कुले द्विरेफगणसङ्कुलाः
द्वितीयाद्विरेफगणसङ्कुलाम् द्विरेफगणसङ्कुले द्विरेफगणसङ्कुलाः
तृतीयाद्विरेफगणसङ्कुलया द्विरेफगणसङ्कुलाभ्याम् द्विरेफगणसङ्कुलाभिः
चतुर्थीद्विरेफगणसङ्कुलायै द्विरेफगणसङ्कुलाभ्याम् द्विरेफगणसङ्कुलाभ्यः
पञ्चमीद्विरेफगणसङ्कुलायाः द्विरेफगणसङ्कुलाभ्याम् द्विरेफगणसङ्कुलाभ्यः
षष्ठीद्विरेफगणसङ्कुलायाः द्विरेफगणसङ्कुलयोः द्विरेफगणसङ्कुलानाम्
सप्तमीद्विरेफगणसङ्कुलायाम् द्विरेफगणसङ्कुलयोः द्विरेफगणसङ्कुलासु

अव्यय ॰द्विरेफगणसङ्कुलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria