Declension table of ?dvirasana

Deva

NeuterSingularDualPlural
Nominativedvirasanam dvirasane dvirasanāni
Vocativedvirasana dvirasane dvirasanāni
Accusativedvirasanam dvirasane dvirasanāni
Instrumentaldvirasanena dvirasanābhyām dvirasanaiḥ
Dativedvirasanāya dvirasanābhyām dvirasanebhyaḥ
Ablativedvirasanāt dvirasanābhyām dvirasanebhyaḥ
Genitivedvirasanasya dvirasanayoḥ dvirasanānām
Locativedvirasane dvirasanayoḥ dvirasaneṣu

Compound dvirasana -

Adverb -dvirasanam -dvirasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria