Declension table of ?dviradamayī

Deva

FeminineSingularDualPlural
Nominativedviradamayī dviradamayyau dviradamayyaḥ
Vocativedviradamayi dviradamayyau dviradamayyaḥ
Accusativedviradamayīm dviradamayyau dviradamayīḥ
Instrumentaldviradamayyā dviradamayībhyām dviradamayībhiḥ
Dativedviradamayyai dviradamayībhyām dviradamayībhyaḥ
Ablativedviradamayyāḥ dviradamayībhyām dviradamayībhyaḥ
Genitivedviradamayyāḥ dviradamayyoḥ dviradamayīnām
Locativedviradamayyām dviradamayyoḥ dviradamayīṣu

Compound dviradamayi - dviradamayī -

Adverb -dviradamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria