Declension table of ?dviradamaya

Deva

MasculineSingularDualPlural
Nominativedviradamayaḥ dviradamayau dviradamayāḥ
Vocativedviradamaya dviradamayau dviradamayāḥ
Accusativedviradamayam dviradamayau dviradamayān
Instrumentaldviradamayena dviradamayābhyām dviradamayaiḥ dviradamayebhiḥ
Dativedviradamayāya dviradamayābhyām dviradamayebhyaḥ
Ablativedviradamayāt dviradamayābhyām dviradamayebhyaḥ
Genitivedviradamayasya dviradamayayoḥ dviradamayānām
Locativedviradamaye dviradamayayoḥ dviradamayeṣu

Compound dviradamaya -

Adverb -dviradamayam -dviradamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria