Declension table of ?dviradakarāgra

Deva

NeuterSingularDualPlural
Nominativedviradakarāgram dviradakarāgre dviradakarāgrāṇi
Vocativedviradakarāgra dviradakarāgre dviradakarāgrāṇi
Accusativedviradakarāgram dviradakarāgre dviradakarāgrāṇi
Instrumentaldviradakarāgreṇa dviradakarāgrābhyām dviradakarāgraiḥ
Dativedviradakarāgrāya dviradakarāgrābhyām dviradakarāgrebhyaḥ
Ablativedviradakarāgrāt dviradakarāgrābhyām dviradakarāgrebhyaḥ
Genitivedviradakarāgrasya dviradakarāgrayoḥ dviradakarāgrāṇām
Locativedviradakarāgre dviradakarāgrayoḥ dviradakarāgreṣu

Compound dviradakarāgra -

Adverb -dviradakarāgram -dviradakarāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria