Declension table of ?dviradārāti

Deva

MasculineSingularDualPlural
Nominativedviradārātiḥ dviradārātī dviradārātayaḥ
Vocativedviradārāte dviradārātī dviradārātayaḥ
Accusativedviradārātim dviradārātī dviradārātīn
Instrumentaldviradārātinā dviradārātibhyām dviradārātibhiḥ
Dativedviradārātaye dviradārātibhyām dviradārātibhyaḥ
Ablativedviradārāteḥ dviradārātibhyām dviradārātibhyaḥ
Genitivedviradārāteḥ dviradārātyoḥ dviradārātīnām
Locativedviradārātau dviradārātyoḥ dviradārātiṣu

Compound dviradārāti -

Adverb -dviradārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria