Declension table of ?dvirātrīṇā

Deva

FeminineSingularDualPlural
Nominativedvirātrīṇā dvirātrīṇe dvirātrīṇāḥ
Vocativedvirātrīṇe dvirātrīṇe dvirātrīṇāḥ
Accusativedvirātrīṇām dvirātrīṇe dvirātrīṇāḥ
Instrumentaldvirātrīṇayā dvirātrīṇābhyām dvirātrīṇābhiḥ
Dativedvirātrīṇāyai dvirātrīṇābhyām dvirātrīṇābhyaḥ
Ablativedvirātrīṇāyāḥ dvirātrīṇābhyām dvirātrīṇābhyaḥ
Genitivedvirātrīṇāyāḥ dvirātrīṇayoḥ dvirātrīṇānām
Locativedvirātrīṇāyām dvirātrīṇayoḥ dvirātrīṇāsu

Adverb -dvirātrīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria