सुबन्तावली ?द्विरात्रीण

Roma

पुमान्एकद्विबहु
प्रथमाद्विरात्रीणः द्विरात्रीणौ द्विरात्रीणाः
सम्बोधनम्द्विरात्रीण द्विरात्रीणौ द्विरात्रीणाः
द्वितीयाद्विरात्रीणम् द्विरात्रीणौ द्विरात्रीणान्
तृतीयाद्विरात्रीणेन द्विरात्रीणाभ्याम् द्विरात्रीणैः द्विरात्रीणेभिः
चतुर्थीद्विरात्रीणाय द्विरात्रीणाभ्याम् द्विरात्रीणेभ्यः
पञ्चमीद्विरात्रीणात् द्विरात्रीणाभ्याम् द्विरात्रीणेभ्यः
षष्ठीद्विरात्रीणस्य द्विरात्रीणयोः द्विरात्रीणानाम्
सप्तमीद्विरात्रीणे द्विरात्रीणयोः द्विरात्रीणेषु

समास द्विरात्रीण

अव्यय ॰द्विरात्रीणम् ॰द्विरात्रीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria