Declension table of ?dvirāpa

Deva

MasculineSingularDualPlural
Nominativedvirāpaḥ dvirāpau dvirāpāḥ
Vocativedvirāpa dvirāpau dvirāpāḥ
Accusativedvirāpam dvirāpau dvirāpān
Instrumentaldvirāpeṇa dvirāpābhyām dvirāpaiḥ dvirāpebhiḥ
Dativedvirāpāya dvirāpābhyām dvirāpebhyaḥ
Ablativedvirāpāt dvirāpābhyām dvirāpebhyaḥ
Genitivedvirāpasya dvirāpayoḥ dvirāpāṇām
Locativedvirāpe dvirāpayoḥ dvirāpeṣu

Compound dvirāpa -

Adverb -dvirāpam -dvirāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria