सुबन्तावली द्विरामुष्यायणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्विरामुष्यायणा द्विरामुष्यायणे द्विरामुष्यायणाः
सम्बोधनम्द्विरामुष्यायणे द्विरामुष्यायणे द्विरामुष्यायणाः
द्वितीयाद्विरामुष्यायणाम् द्विरामुष्यायणे द्विरामुष्यायणाः
तृतीयाद्विरामुष्यायणया द्विरामुष्यायणाभ्याम् द्विरामुष्यायणाभिः
चतुर्थीद्विरामुष्यायणायै द्विरामुष्यायणाभ्याम् द्विरामुष्यायणाभ्यः
पञ्चमीद्विरामुष्यायणायाः द्विरामुष्यायणाभ्याम् द्विरामुष्यायणाभ्यः
षष्ठीद्विरामुष्यायणायाः द्विरामुष्यायणयोः द्विरामुष्यायणानाम्
सप्तमीद्विरामुष्यायणायाम् द्विरामुष्यायणयोः द्विरामुष्यायणासु

अव्यय ॰द्विरामुष्यायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria