Declension table of ?dviraṃsaka

Deva

MasculineSingularDualPlural
Nominativedviraṃsakaḥ dviraṃsakau dviraṃsakāḥ
Vocativedviraṃsaka dviraṃsakau dviraṃsakāḥ
Accusativedviraṃsakam dviraṃsakau dviraṃsakān
Instrumentaldviraṃsakena dviraṃsakābhyām dviraṃsakaiḥ dviraṃsakebhiḥ
Dativedviraṃsakāya dviraṃsakābhyām dviraṃsakebhyaḥ
Ablativedviraṃsakāt dviraṃsakābhyām dviraṃsakebhyaḥ
Genitivedviraṃsakasya dviraṃsakayoḥ dviraṃsakānām
Locativedviraṃsake dviraṃsakayoḥ dviraṃsakeṣu

Compound dviraṃsaka -

Adverb -dviraṃsakam -dviraṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria