Declension table of dvipuṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipuṭam | dvipuṭe | dvipuṭāni |
Vocative | dvipuṭa | dvipuṭe | dvipuṭāni |
Accusative | dvipuṭam | dvipuṭe | dvipuṭāni |
Instrumental | dvipuṭena | dvipuṭābhyām | dvipuṭaiḥ |
Dative | dvipuṭāya | dvipuṭābhyām | dvipuṭebhyaḥ |
Ablative | dvipuṭāt | dvipuṭābhyām | dvipuṭebhyaḥ |
Genitive | dvipuṭasya | dvipuṭayoḥ | dvipuṭānām |
Locative | dvipuṭe | dvipuṭayoḥ | dvipuṭeṣu |