Declension table of ?dvipuṭa

Deva

NeuterSingularDualPlural
Nominativedvipuṭam dvipuṭe dvipuṭāni
Vocativedvipuṭa dvipuṭe dvipuṭāni
Accusativedvipuṭam dvipuṭe dvipuṭāni
Instrumentaldvipuṭena dvipuṭābhyām dvipuṭaiḥ
Dativedvipuṭāya dvipuṭābhyām dvipuṭebhyaḥ
Ablativedvipuṭāt dvipuṭābhyām dvipuṭebhyaḥ
Genitivedvipuṭasya dvipuṭayoḥ dvipuṭānām
Locativedvipuṭe dvipuṭayoḥ dvipuṭeṣu

Compound dvipuṭa -

Adverb -dvipuṭam -dvipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria