Declension table of ?dvipravācana

Deva

NeuterSingularDualPlural
Nominativedvipravācanam dvipravācane dvipravācanāni
Vocativedvipravācana dvipravācane dvipravācanāni
Accusativedvipravācanam dvipravācane dvipravācanāni
Instrumentaldvipravācanena dvipravācanābhyām dvipravācanaiḥ
Dativedvipravācanāya dvipravācanābhyām dvipravācanebhyaḥ
Ablativedvipravācanāt dvipravācanābhyām dvipravācanebhyaḥ
Genitivedvipravācanasya dvipravācanayoḥ dvipravācanānām
Locativedvipravācane dvipravācanayoḥ dvipravācaneṣu

Compound dvipravācana -

Adverb -dvipravācanam -dvipravācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria