Declension table of ?dvipratihārā

Deva

FeminineSingularDualPlural
Nominativedvipratihārā dvipratihāre dvipratihārāḥ
Vocativedvipratihāre dvipratihāre dvipratihārāḥ
Accusativedvipratihārām dvipratihāre dvipratihārāḥ
Instrumentaldvipratihārayā dvipratihārābhyām dvipratihārābhiḥ
Dativedvipratihārāyai dvipratihārābhyām dvipratihārābhyaḥ
Ablativedvipratihārāyāḥ dvipratihārābhyām dvipratihārābhyaḥ
Genitivedvipratihārāyāḥ dvipratihārayoḥ dvipratihārāṇām
Locativedvipratihārāyām dvipratihārayoḥ dvipratihārāsu

Adverb -dvipratihāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria