सुबन्तावली ?द्विप्रतिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाद्विप्रतिष्ठः द्विप्रतिष्ठौ द्विप्रतिष्ठाः
सम्बोधनम्द्विप्रतिष्ठ द्विप्रतिष्ठौ द्विप्रतिष्ठाः
द्वितीयाद्विप्रतिष्ठम् द्विप्रतिष्ठौ द्विप्रतिष्ठान्
तृतीयाद्विप्रतिष्ठेन द्विप्रतिष्ठाभ्याम् द्विप्रतिष्ठैः द्विप्रतिष्ठेभिः
चतुर्थीद्विप्रतिष्ठाय द्विप्रतिष्ठाभ्याम् द्विप्रतिष्ठेभ्यः
पञ्चमीद्विप्रतिष्ठात् द्विप्रतिष्ठाभ्याम् द्विप्रतिष्ठेभ्यः
षष्ठीद्विप्रतिष्ठस्य द्विप्रतिष्ठयोः द्विप्रतिष्ठानाम्
सप्तमीद्विप्रतिष्ठे द्विप्रतिष्ठयोः द्विप्रतिष्ठेषु

समास द्विप्रतिष्ठ

अव्यय ॰द्विप्रतिष्ठम् ॰द्विप्रतिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria