Declension table of ?dvipraiṣa

Deva

NeuterSingularDualPlural
Nominativedvipraiṣam dvipraiṣe dvipraiṣāṇi
Vocativedvipraiṣa dvipraiṣe dvipraiṣāṇi
Accusativedvipraiṣam dvipraiṣe dvipraiṣāṇi
Instrumentaldvipraiṣeṇa dvipraiṣābhyām dvipraiṣaiḥ
Dativedvipraiṣāya dvipraiṣābhyām dvipraiṣebhyaḥ
Ablativedvipraiṣāt dvipraiṣābhyām dvipraiṣebhyaḥ
Genitivedvipraiṣasya dvipraiṣayoḥ dvipraiṣāṇām
Locativedvipraiṣe dvipraiṣayoḥ dvipraiṣeṣu

Compound dvipraiṣa -

Adverb -dvipraiṣam -dvipraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria