Declension table of dviprahara

Deva

MasculineSingularDualPlural
Nominativedvipraharaḥ dvipraharau dvipraharāḥ
Vocativedviprahara dvipraharau dvipraharāḥ
Accusativedvipraharam dvipraharau dvipraharān
Instrumentaldviprahareṇa dvipraharābhyām dvipraharaiḥ dvipraharebhiḥ
Dativedvipraharāya dvipraharābhyām dvipraharebhyaḥ
Ablativedvipraharāt dvipraharābhyām dvipraharebhyaḥ
Genitivedvipraharasya dvipraharayoḥ dvipraharāṇām
Locativedviprahare dvipraharayoḥ dviprahareṣu

Compound dviprahara -

Adverb -dvipraharam -dvipraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria