Declension table of ?dvipitrī

Deva

FeminineSingularDualPlural
Nominativedvipitrī dvipitryau dvipitryaḥ
Vocativedvipitri dvipitryau dvipitryaḥ
Accusativedvipitrīm dvipitryau dvipitrīḥ
Instrumentaldvipitryā dvipitrībhyām dvipitrībhiḥ
Dativedvipitryai dvipitrībhyām dvipitrībhyaḥ
Ablativedvipitryāḥ dvipitrībhyām dvipitrībhyaḥ
Genitivedvipitryāḥ dvipitryoḥ dvipitrīṇām
Locativedvipitryām dvipitryoḥ dvipitrīṣu

Compound dvipitri - dvipitrī -

Adverb -dvipitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria