Declension table of ?dvipitṛ

Deva

MasculineSingularDualPlural
Nominativedvipitā dvipitārau dvipitāraḥ
Vocativedvipitaḥ dvipitārau dvipitāraḥ
Accusativedvipitāram dvipitārau dvipitṝn
Instrumentaldvipitrā dvipitṛbhyām dvipitṛbhiḥ
Dativedvipitre dvipitṛbhyām dvipitṛbhyaḥ
Ablativedvipituḥ dvipitṛbhyām dvipitṛbhyaḥ
Genitivedvipituḥ dvipitroḥ dvipitṝṇām
Locativedvipitari dvipitroḥ dvipitṛṣu

Compound dvipitṛ -

Adverb -dvipitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria