Declension table of dvipendra

Deva

MasculineSingularDualPlural
Nominativedvipendraḥ dvipendrau dvipendrāḥ
Vocativedvipendra dvipendrau dvipendrāḥ
Accusativedvipendram dvipendrau dvipendrān
Instrumentaldvipendreṇa dvipendrābhyām dvipendraiḥ dvipendrebhiḥ
Dativedvipendrāya dvipendrābhyām dvipendrebhyaḥ
Ablativedvipendrāt dvipendrābhyām dvipendrebhyaḥ
Genitivedvipendrasya dvipendrayoḥ dvipendrāṇām
Locativedvipendre dvipendrayoḥ dvipendreṣu

Compound dvipendra -

Adverb -dvipendram -dvipendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria