Declension table of dvipañcadvayasāṅgulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipañcadvayasāṅgulaḥ | dvipañcadvayasāṅgulau | dvipañcadvayasāṅgulāḥ |
Vocative | dvipañcadvayasāṅgula | dvipañcadvayasāṅgulau | dvipañcadvayasāṅgulāḥ |
Accusative | dvipañcadvayasāṅgulam | dvipañcadvayasāṅgulau | dvipañcadvayasāṅgulān |
Instrumental | dvipañcadvayasāṅgulena | dvipañcadvayasāṅgulābhyām | dvipañcadvayasāṅgulaiḥ |
Dative | dvipañcadvayasāṅgulāya | dvipañcadvayasāṅgulābhyām | dvipañcadvayasāṅgulebhyaḥ |
Ablative | dvipañcadvayasāṅgulāt | dvipañcadvayasāṅgulābhyām | dvipañcadvayasāṅgulebhyaḥ |
Genitive | dvipañcadvayasāṅgulasya | dvipañcadvayasāṅgulayoḥ | dvipañcadvayasāṅgulānām |
Locative | dvipañcadvayasāṅgule | dvipañcadvayasāṅgulayoḥ | dvipañcadvayasāṅguleṣu |