Declension table of dvipañcāśatDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipañcāśat | dvipañcāśatau | dvipañcāśataḥ |
Vocative | dvipañcāśat | dvipañcāśatau | dvipañcāśataḥ |
Accusative | dvipañcāśatam | dvipañcāśatau | dvipañcāśataḥ |
Instrumental | dvipañcāśatā | dvipañcāśadbhyām | dvipañcāśadbhiḥ |
Dative | dvipañcāśate | dvipañcāśadbhyām | dvipañcāśadbhyaḥ |
Ablative | dvipañcāśataḥ | dvipañcāśadbhyām | dvipañcāśadbhyaḥ |
Genitive | dvipañcāśataḥ | dvipañcāśatoḥ | dvipañcāśatām |
Locative | dvipañcāśati | dvipañcāśatoḥ | dvipañcāśatsu |