Declension table of ?dvipaśutva

Deva

NeuterSingularDualPlural
Nominativedvipaśutvam dvipaśutve dvipaśutvāni
Vocativedvipaśutva dvipaśutve dvipaśutvāni
Accusativedvipaśutvam dvipaśutve dvipaśutvāni
Instrumentaldvipaśutvena dvipaśutvābhyām dvipaśutvaiḥ
Dativedvipaśutvāya dvipaśutvābhyām dvipaśutvebhyaḥ
Ablativedvipaśutvāt dvipaśutvābhyām dvipaśutvebhyaḥ
Genitivedvipaśutvasya dvipaśutvayoḥ dvipaśutvānām
Locativedvipaśutve dvipaśutvayoḥ dvipaśutveṣu

Compound dvipaśutva -

Adverb -dvipaśutvam -dvipaśutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria