Declension table of ?dvipaśu

Deva

NeuterSingularDualPlural
Nominativedvipaśu dvipaśunī dvipaśūni
Vocativedvipaśu dvipaśunī dvipaśūni
Accusativedvipaśu dvipaśunī dvipaśūni
Instrumentaldvipaśunā dvipaśubhyām dvipaśubhiḥ
Dativedvipaśune dvipaśubhyām dvipaśubhyaḥ
Ablativedvipaśunaḥ dvipaśubhyām dvipaśubhyaḥ
Genitivedvipaśunaḥ dvipaśunoḥ dvipaśūnām
Locativedvipaśuni dvipaśunoḥ dvipaśuṣu

Compound dvipaśu -

Adverb -dvipaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria