Declension table of ?dvipaśu

Deva

MasculineSingularDualPlural
Nominativedvipaśuḥ dvipaśū dvipaśavaḥ
Vocativedvipaśo dvipaśū dvipaśavaḥ
Accusativedvipaśum dvipaśū dvipaśūn
Instrumentaldvipaśunā dvipaśubhyām dvipaśubhiḥ
Dativedvipaśave dvipaśubhyām dvipaśubhyaḥ
Ablativedvipaśoḥ dvipaśubhyām dvipaśubhyaḥ
Genitivedvipaśoḥ dvipaśvoḥ dvipaśūnām
Locativedvipaśau dvipaśvoḥ dvipaśuṣu

Compound dvipaśu -

Adverb -dvipaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria