Declension table of ?dvipattraka

Deva

MasculineSingularDualPlural
Nominativedvipattrakaḥ dvipattrakau dvipattrakāḥ
Vocativedvipattraka dvipattrakau dvipattrakāḥ
Accusativedvipattrakam dvipattrakau dvipattrakān
Instrumentaldvipattrakeṇa dvipattrakābhyām dvipattrakaiḥ dvipattrakebhiḥ
Dativedvipattrakāya dvipattrakābhyām dvipattrakebhyaḥ
Ablativedvipattrakāt dvipattrakābhyām dvipattrakebhyaḥ
Genitivedvipattrakasya dvipattrakayoḥ dvipattrakāṇām
Locativedvipattrake dvipattrakayoḥ dvipattrakeṣu

Compound dvipattraka -

Adverb -dvipattrakam -dvipattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria