Declension table of ?dviparārdhikā

Deva

FeminineSingularDualPlural
Nominativedviparārdhikā dviparārdhike dviparārdhikāḥ
Vocativedviparārdhike dviparārdhike dviparārdhikāḥ
Accusativedviparārdhikām dviparārdhike dviparārdhikāḥ
Instrumentaldviparārdhikayā dviparārdhikābhyām dviparārdhikābhiḥ
Dativedviparārdhikāyai dviparārdhikābhyām dviparārdhikābhyaḥ
Ablativedviparārdhikāyāḥ dviparārdhikābhyām dviparārdhikābhyaḥ
Genitivedviparārdhikāyāḥ dviparārdhikayoḥ dviparārdhikānām
Locativedviparārdhikāyām dviparārdhikayoḥ dviparārdhikāsu

Adverb -dviparārdhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria