Declension table of dviparārdhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dviparārdhikā | dviparārdhike | dviparārdhikāḥ |
Vocative | dviparārdhike | dviparārdhike | dviparārdhikāḥ |
Accusative | dviparārdhikām | dviparārdhike | dviparārdhikāḥ |
Instrumental | dviparārdhikayā | dviparārdhikābhyām | dviparārdhikābhiḥ |
Dative | dviparārdhikāyai | dviparārdhikābhyām | dviparārdhikābhyaḥ |
Ablative | dviparārdhikāyāḥ | dviparārdhikābhyām | dviparārdhikābhyaḥ |
Genitive | dviparārdhikāyāḥ | dviparārdhikayoḥ | dviparārdhikānām |
Locative | dviparārdhikāyām | dviparārdhikayoḥ | dviparārdhikāsu |