Declension table of ?dvipapati

Deva

MasculineSingularDualPlural
Nominativedvipapatiḥ dvipapatī dvipapatayaḥ
Vocativedvipapate dvipapatī dvipapatayaḥ
Accusativedvipapatim dvipapatī dvipapatīn
Instrumentaldvipapatinā dvipapatibhyām dvipapatibhiḥ
Dativedvipapataye dvipapatibhyām dvipapatibhyaḥ
Ablativedvipapateḥ dvipapatibhyām dvipapatibhyaḥ
Genitivedvipapateḥ dvipapatyoḥ dvipapatīnām
Locativedvipapatau dvipapatyoḥ dvipapatiṣu

Compound dvipapati -

Adverb -dvipapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria