Declension table of ?dvipakṣā

Deva

FeminineSingularDualPlural
Nominativedvipakṣā dvipakṣe dvipakṣāḥ
Vocativedvipakṣe dvipakṣe dvipakṣāḥ
Accusativedvipakṣām dvipakṣe dvipakṣāḥ
Instrumentaldvipakṣayā dvipakṣābhyām dvipakṣābhiḥ
Dativedvipakṣāyai dvipakṣābhyām dvipakṣābhyaḥ
Ablativedvipakṣāyāḥ dvipakṣābhyām dvipakṣābhyaḥ
Genitivedvipakṣāyāḥ dvipakṣayoḥ dvipakṣāṇām
Locativedvipakṣāyām dvipakṣayoḥ dvipakṣāsu

Adverb -dvipakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria